नाराचः _nārācḥ

नाराचः _nārācḥ
नाराचः [नरान् आचामति आ-चम्-ड स्वार्थे अण् , नारम् आचामति वा Tv.]
1 An iron arrow; तत्र नाराचदुर्दिनम् R.4.41.
-2 An arrow in general; सर्वलोहास्तु ये बाणाः नाराचास्ते प्रकीर्तिताः । पञ्चभिः पृथुलैः पक्षैर्युक्ताः सिध्यन्ति कस्यचित् ॥ Dhanur. 73; Rām.3.25.25; कनकनाराचपरंपराभिरिव K.57.
-3 Water-elephant.
-4 A road running towards the east; Kāmikāgama 25.3.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужна курсовая?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”