- नाराचः _nārācḥ
- नाराचः [नरान् आचामति आ-चम्-ड स्वार्थे अण् , नारम् आचामति वा Tv.]1 An iron arrow; तत्र नाराचदुर्दिनम् R.4.41.-2 An arrow in general; सर्वलोहास्तु ये बाणाः नाराचास्ते प्रकीर्तिताः । पञ्चभिः पृथुलैः पक्षैर्युक्ताः सिध्यन्ति कस्यचित् ॥ Dhanur. 73; Rām.3.25.25; कनकनाराचपरंपराभिरिव K.57.-3 Water-elephant.-4 A road running towards the east; Kāmikāgama 25.3.
Sanskrit-English dictionary. 2013.